Declension table of puṣpabāṇa

Deva

MasculineSingularDualPlural
Nominativepuṣpabāṇaḥ puṣpabāṇau puṣpabāṇāḥ
Vocativepuṣpabāṇa puṣpabāṇau puṣpabāṇāḥ
Accusativepuṣpabāṇam puṣpabāṇau puṣpabāṇān
Instrumentalpuṣpabāṇena puṣpabāṇābhyām puṣpabāṇaiḥ puṣpabāṇebhiḥ
Dativepuṣpabāṇāya puṣpabāṇābhyām puṣpabāṇebhyaḥ
Ablativepuṣpabāṇāt puṣpabāṇābhyām puṣpabāṇebhyaḥ
Genitivepuṣpabāṇasya puṣpabāṇayoḥ puṣpabāṇānām
Locativepuṣpabāṇe puṣpabāṇayoḥ puṣpabāṇeṣu

Compound puṣpabāṇa -

Adverb -puṣpabāṇam -puṣpabāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria