सुबन्तावली ?पुष्पायितव्य

Roma

पुमान्एकद्विबहु
प्रथमापुष्पायितव्यः पुष्पायितव्यौ पुष्पायितव्याः
सम्बोधनम्पुष्पायितव्य पुष्पायितव्यौ पुष्पायितव्याः
द्वितीयापुष्पायितव्यम् पुष्पायितव्यौ पुष्पायितव्यान्
तृतीयापुष्पायितव्येन पुष्पायितव्याभ्याम् पुष्पायितव्यैः पुष्पायितव्येभिः
चतुर्थीपुष्पायितव्याय पुष्पायितव्याभ्याम् पुष्पायितव्येभ्यः
पञ्चमीपुष्पायितव्यात् पुष्पायितव्याभ्याम् पुष्पायितव्येभ्यः
षष्ठीपुष्पायितव्यस्य पुष्पायितव्ययोः पुष्पायितव्यानाम्
सप्तमीपुष्पायितव्ये पुष्पायितव्ययोः पुष्पायितव्येषु

समास पुष्पायितव्य

अव्यय ॰पुष्पायितव्यम् ॰पुष्पायितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria