सुबन्तावली ?पुष्पायिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमापुष्पायिष्यन् पुष्पायिष्यन्तौ पुष्पायिष्यन्तः
सम्बोधनम्पुष्पायिष्यन् पुष्पायिष्यन्तौ पुष्पायिष्यन्तः
द्वितीयापुष्पायिष्यन्तम् पुष्पायिष्यन्तौ पुष्पायिष्यतः
तृतीयापुष्पायिष्यता पुष्पायिष्यद्भ्याम् पुष्पायिष्यद्भिः
चतुर्थीपुष्पायिष्यते पुष्पायिष्यद्भ्याम् पुष्पायिष्यद्भ्यः
पञ्चमीपुष्पायिष्यतः पुष्पायिष्यद्भ्याम् पुष्पायिष्यद्भ्यः
षष्ठीपुष्पायिष्यतः पुष्पायिष्यतोः पुष्पायिष्यताम्
सप्तमीपुष्पायिष्यति पुष्पायिष्यतोः पुष्पायिष्यत्सु

समास पुष्पायिष्यत्

अव्यय ॰पुष्पायिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria