सुबन्तावली ?पुष्पायिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमापुष्पायिष्यमाणा पुष्पायिष्यमाणे पुष्पायिष्यमाणाः
सम्बोधनम्पुष्पायिष्यमाणे पुष्पायिष्यमाणे पुष्पायिष्यमाणाः
द्वितीयापुष्पायिष्यमाणाम् पुष्पायिष्यमाणे पुष्पायिष्यमाणाः
तृतीयापुष्पायिष्यमाणया पुष्पायिष्यमाणाभ्याम् पुष्पायिष्यमाणाभिः
चतुर्थीपुष्पायिष्यमाणायै पुष्पायिष्यमाणाभ्याम् पुष्पायिष्यमाणाभ्यः
पञ्चमीपुष्पायिष्यमाणायाः पुष्पायिष्यमाणाभ्याम् पुष्पायिष्यमाणाभ्यः
षष्ठीपुष्पायिष्यमाणायाः पुष्पायिष्यमाणयोः पुष्पायिष्यमाणानाम्
सप्तमीपुष्पायिष्यमाणायाम् पुष्पायिष्यमाणयोः पुष्पायिष्यमाणासु

अव्यय ॰पुष्पायिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria