Declension table of puṣpa

Deva

MasculineSingularDualPlural
Nominativepuṣpaḥ puṣpau puṣpāḥ
Vocativepuṣpa puṣpau puṣpāḥ
Accusativepuṣpam puṣpau puṣpān
Instrumentalpuṣpeṇa puṣpābhyām puṣpaiḥ
Dativepuṣpāya puṣpābhyām puṣpebhyaḥ
Ablativepuṣpāt puṣpābhyām puṣpebhyaḥ
Genitivepuṣpasya puṣpayoḥ puṣpāṇām
Locativepuṣpe puṣpayoḥ puṣpeṣu

Compound puṣpa -

Adverb -puṣpam -puṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria