Declension table of puṣkariṇī

Deva

FeminineSingularDualPlural
Nominativepuṣkariṇī puṣkariṇyau puṣkariṇyaḥ
Vocativepuṣkariṇi puṣkariṇyau puṣkariṇyaḥ
Accusativepuṣkariṇīm puṣkariṇyau puṣkariṇīḥ
Instrumentalpuṣkariṇyā puṣkariṇībhyām puṣkariṇībhiḥ
Dativepuṣkariṇyai puṣkariṇībhyām puṣkariṇībhyaḥ
Ablativepuṣkariṇyāḥ puṣkariṇībhyām puṣkariṇībhyaḥ
Genitivepuṣkariṇyāḥ puṣkariṇyoḥ puṣkariṇīnām
Locativepuṣkariṇyām puṣkariṇyoḥ puṣkariṇīṣu

Compound puṣkariṇi - puṣkariṇī -

Adverb -puṣkariṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria