सुबन्तावली ?पुष्करपत्त्रनेत्र

Roma

नपुंसकम्एकद्विबहु
प्रथमापुष्करपत्त्रनेत्रम् पुष्करपत्त्रनेत्रे पुष्करपत्त्रनेत्राणि
सम्बोधनम्पुष्करपत्त्रनेत्र पुष्करपत्त्रनेत्रे पुष्करपत्त्रनेत्राणि
द्वितीयापुष्करपत्त्रनेत्रम् पुष्करपत्त्रनेत्रे पुष्करपत्त्रनेत्राणि
तृतीयापुष्करपत्त्रनेत्रेण पुष्करपत्त्रनेत्राभ्याम् पुष्करपत्त्रनेत्रैः
चतुर्थीपुष्करपत्त्रनेत्राय पुष्करपत्त्रनेत्राभ्याम् पुष्करपत्त्रनेत्रेभ्यः
पञ्चमीपुष्करपत्त्रनेत्रात् पुष्करपत्त्रनेत्राभ्याम् पुष्करपत्त्रनेत्रेभ्यः
षष्ठीपुष्करपत्त्रनेत्रस्य पुष्करपत्त्रनेत्रयोः पुष्करपत्त्रनेत्राणाम्
सप्तमीपुष्करपत्त्रनेत्रे पुष्करपत्त्रनेत्रयोः पुष्करपत्त्रनेत्रेषु

समास पुष्करपत्त्रनेत्र

अव्यय ॰पुष्करपत्त्रनेत्रम् ॰पुष्करपत्त्रनेत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria