Declension table of puṣkarāvatī

Deva

FeminineSingularDualPlural
Nominativepuṣkarāvatī puṣkarāvatyau puṣkarāvatyaḥ
Vocativepuṣkarāvati puṣkarāvatyau puṣkarāvatyaḥ
Accusativepuṣkarāvatīm puṣkarāvatyau puṣkarāvatīḥ
Instrumentalpuṣkarāvatyā puṣkarāvatībhyām puṣkarāvatībhiḥ
Dativepuṣkarāvatyai puṣkarāvatībhyām puṣkarāvatībhyaḥ
Ablativepuṣkarāvatyāḥ puṣkarāvatībhyām puṣkarāvatībhyaḥ
Genitivepuṣkarāvatyāḥ puṣkarāvatyoḥ puṣkarāvatīnām
Locativepuṣkarāvatyām puṣkarāvatyoḥ puṣkarāvatīṣu

Compound puṣkarāvati - puṣkarāvatī -

Adverb -puṣkarāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria