Declension table of puṣkarāvartaka

Deva

MasculineSingularDualPlural
Nominativepuṣkarāvartakaḥ puṣkarāvartakau puṣkarāvartakāḥ
Vocativepuṣkarāvartaka puṣkarāvartakau puṣkarāvartakāḥ
Accusativepuṣkarāvartakam puṣkarāvartakau puṣkarāvartakān
Instrumentalpuṣkarāvartakena puṣkarāvartakābhyām puṣkarāvartakaiḥ puṣkarāvartakebhiḥ
Dativepuṣkarāvartakāya puṣkarāvartakābhyām puṣkarāvartakebhyaḥ
Ablativepuṣkarāvartakāt puṣkarāvartakābhyām puṣkarāvartakebhyaḥ
Genitivepuṣkarāvartakasya puṣkarāvartakayoḥ puṣkarāvartakānām
Locativepuṣkarāvartake puṣkarāvartakayoḥ puṣkarāvartakeṣu

Compound puṣkarāvartaka -

Adverb -puṣkarāvartakam -puṣkarāvartakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria