सुबन्तावली ?पुष्कलमोचन

Roma

नपुंसकम्एकद्विबहु
प्रथमापुष्कलमोचनम् पुष्कलमोचने पुष्कलमोचनानि
सम्बोधनम्पुष्कलमोचन पुष्कलमोचने पुष्कलमोचनानि
द्वितीयापुष्कलमोचनम् पुष्कलमोचने पुष्कलमोचनानि
तृतीयापुष्कलमोचनेन पुष्कलमोचनाभ्याम् पुष्कलमोचनैः
चतुर्थीपुष्कलमोचनाय पुष्कलमोचनाभ्याम् पुष्कलमोचनेभ्यः
पञ्चमीपुष्कलमोचनात् पुष्कलमोचनाभ्याम् पुष्कलमोचनेभ्यः
षष्ठीपुष्कलमोचनस्य पुष्कलमोचनयोः पुष्कलमोचनानाम्
सप्तमीपुष्कलमोचने पुष्कलमोचनयोः पुष्कलमोचनेषु

समास पुष्कलमोचन

अव्यय ॰पुष्कलमोचनम् ॰पुष्कलमोचनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria