Declension table of puṣkala

Deva

NeuterSingularDualPlural
Nominativepuṣkalam puṣkale puṣkalāni
Vocativepuṣkala puṣkale puṣkalāni
Accusativepuṣkalam puṣkale puṣkalāni
Instrumentalpuṣkalena puṣkalābhyām puṣkalaiḥ
Dativepuṣkalāya puṣkalābhyām puṣkalebhyaḥ
Ablativepuṣkalāt puṣkalābhyām puṣkalebhyaḥ
Genitivepuṣkalasya puṣkalayoḥ puṣkalānām
Locativepuṣkale puṣkalayoḥ puṣkaleṣu

Compound puṣkala -

Adverb -puṣkalam -puṣkalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria