Declension table of puṣkala

Deva

MasculineSingularDualPlural
Nominativepuṣkalaḥ puṣkalau puṣkalāḥ
Vocativepuṣkala puṣkalau puṣkalāḥ
Accusativepuṣkalam puṣkalau puṣkalān
Instrumentalpuṣkalena puṣkalābhyām puṣkalaiḥ
Dativepuṣkalāya puṣkalābhyām puṣkalebhyaḥ
Ablativepuṣkalāt puṣkalābhyām puṣkalebhyaḥ
Genitivepuṣkalasya puṣkalayoḥ puṣkalānām
Locativepuṣkale puṣkalayoḥ puṣkaleṣu

Compound puṣkala -

Adverb -puṣkalam -puṣkalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria