Declension table of ?puṣṭivardhanī

Deva

FeminineSingularDualPlural
Nominativepuṣṭivardhanī puṣṭivardhanyau puṣṭivardhanyaḥ
Vocativepuṣṭivardhani puṣṭivardhanyau puṣṭivardhanyaḥ
Accusativepuṣṭivardhanīm puṣṭivardhanyau puṣṭivardhanīḥ
Instrumentalpuṣṭivardhanyā puṣṭivardhanībhyām puṣṭivardhanībhiḥ
Dativepuṣṭivardhanyai puṣṭivardhanībhyām puṣṭivardhanībhyaḥ
Ablativepuṣṭivardhanyāḥ puṣṭivardhanībhyām puṣṭivardhanībhyaḥ
Genitivepuṣṭivardhanyāḥ puṣṭivardhanyoḥ puṣṭivardhanīnām
Locativepuṣṭivardhanyām puṣṭivardhanyoḥ puṣṭivardhanīṣu

Compound puṣṭivardhani - puṣṭivardhanī -

Adverb -puṣṭivardhani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria