Declension table of puṣṭivardhana

Deva

NeuterSingularDualPlural
Nominativepuṣṭivardhanam puṣṭivardhane puṣṭivardhanāni
Vocativepuṣṭivardhana puṣṭivardhane puṣṭivardhanāni
Accusativepuṣṭivardhanam puṣṭivardhane puṣṭivardhanāni
Instrumentalpuṣṭivardhanena puṣṭivardhanābhyām puṣṭivardhanaiḥ
Dativepuṣṭivardhanāya puṣṭivardhanābhyām puṣṭivardhanebhyaḥ
Ablativepuṣṭivardhanāt puṣṭivardhanābhyām puṣṭivardhanebhyaḥ
Genitivepuṣṭivardhanasya puṣṭivardhanayoḥ puṣṭivardhanānām
Locativepuṣṭivardhane puṣṭivardhanayoḥ puṣṭivardhaneṣu

Compound puṣṭivardhana -

Adverb -puṣṭivardhanam -puṣṭivardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria