Declension table of puṣṭivardhana

Deva

MasculineSingularDualPlural
Nominativepuṣṭivardhanaḥ puṣṭivardhanau puṣṭivardhanāḥ
Vocativepuṣṭivardhana puṣṭivardhanau puṣṭivardhanāḥ
Accusativepuṣṭivardhanam puṣṭivardhanau puṣṭivardhanān
Instrumentalpuṣṭivardhanena puṣṭivardhanābhyām puṣṭivardhanaiḥ puṣṭivardhanebhiḥ
Dativepuṣṭivardhanāya puṣṭivardhanābhyām puṣṭivardhanebhyaḥ
Ablativepuṣṭivardhanāt puṣṭivardhanābhyām puṣṭivardhanebhyaḥ
Genitivepuṣṭivardhanasya puṣṭivardhanayoḥ puṣṭivardhanānām
Locativepuṣṭivardhane puṣṭivardhanayoḥ puṣṭivardhaneṣu

Compound puṣṭivardhana -

Adverb -puṣṭivardhanam -puṣṭivardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria