Declension table of ?puṣṭimatī

Deva

FeminineSingularDualPlural
Nominativepuṣṭimatī puṣṭimatyau puṣṭimatyaḥ
Vocativepuṣṭimati puṣṭimatyau puṣṭimatyaḥ
Accusativepuṣṭimatīm puṣṭimatyau puṣṭimatīḥ
Instrumentalpuṣṭimatyā puṣṭimatībhyām puṣṭimatībhiḥ
Dativepuṣṭimatyai puṣṭimatībhyām puṣṭimatībhyaḥ
Ablativepuṣṭimatyāḥ puṣṭimatībhyām puṣṭimatībhyaḥ
Genitivepuṣṭimatyāḥ puṣṭimatyoḥ puṣṭimatīnām
Locativepuṣṭimatyām puṣṭimatyoḥ puṣṭimatīṣu

Compound puṣṭimati - puṣṭimatī -

Adverb -puṣṭimati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria