Declension table of ?puṣṭimārgīyā

Deva

FeminineSingularDualPlural
Nominativepuṣṭimārgīyā puṣṭimārgīye puṣṭimārgīyāḥ
Vocativepuṣṭimārgīye puṣṭimārgīye puṣṭimārgīyāḥ
Accusativepuṣṭimārgīyām puṣṭimārgīye puṣṭimārgīyāḥ
Instrumentalpuṣṭimārgīyayā puṣṭimārgīyābhyām puṣṭimārgīyābhiḥ
Dativepuṣṭimārgīyāyai puṣṭimārgīyābhyām puṣṭimārgīyābhyaḥ
Ablativepuṣṭimārgīyāyāḥ puṣṭimārgīyābhyām puṣṭimārgīyābhyaḥ
Genitivepuṣṭimārgīyāyāḥ puṣṭimārgīyayoḥ puṣṭimārgīyāṇām
Locativepuṣṭimārgīyāyām puṣṭimārgīyayoḥ puṣṭimārgīyāsu

Adverb -puṣṭimārgīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria