Declension table of puṣṭimārgīya

Deva

NeuterSingularDualPlural
Nominativepuṣṭimārgīyam puṣṭimārgīye puṣṭimārgīyāṇi
Vocativepuṣṭimārgīya puṣṭimārgīye puṣṭimārgīyāṇi
Accusativepuṣṭimārgīyam puṣṭimārgīye puṣṭimārgīyāṇi
Instrumentalpuṣṭimārgīyeṇa puṣṭimārgīyābhyām puṣṭimārgīyaiḥ
Dativepuṣṭimārgīyāya puṣṭimārgīyābhyām puṣṭimārgīyebhyaḥ
Ablativepuṣṭimārgīyāt puṣṭimārgīyābhyām puṣṭimārgīyebhyaḥ
Genitivepuṣṭimārgīyasya puṣṭimārgīyayoḥ puṣṭimārgīyāṇām
Locativepuṣṭimārgīye puṣṭimārgīyayoḥ puṣṭimārgīyeṣu

Compound puṣṭimārgīya -

Adverb -puṣṭimārgīyam -puṣṭimārgīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria