Declension table of puṣṭimārgīya

Deva

MasculineSingularDualPlural
Nominativepuṣṭimārgīyaḥ puṣṭimārgīyau puṣṭimārgīyāḥ
Vocativepuṣṭimārgīya puṣṭimārgīyau puṣṭimārgīyāḥ
Accusativepuṣṭimārgīyam puṣṭimārgīyau puṣṭimārgīyān
Instrumentalpuṣṭimārgīyeṇa puṣṭimārgīyābhyām puṣṭimārgīyaiḥ puṣṭimārgīyebhiḥ
Dativepuṣṭimārgīyāya puṣṭimārgīyābhyām puṣṭimārgīyebhyaḥ
Ablativepuṣṭimārgīyāt puṣṭimārgīyābhyām puṣṭimārgīyebhyaḥ
Genitivepuṣṭimārgīyasya puṣṭimārgīyayoḥ puṣṭimārgīyāṇām
Locativepuṣṭimārgīye puṣṭimārgīyayoḥ puṣṭimārgīyeṣu

Compound puṣṭimārgīya -

Adverb -puṣṭimārgīyam -puṣṭimārgīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria