Declension table of puṣṭa

Deva

NeuterSingularDualPlural
Nominativepuṣṭam puṣṭe puṣṭāni
Vocativepuṣṭa puṣṭe puṣṭāni
Accusativepuṣṭam puṣṭe puṣṭāni
Instrumentalpuṣṭena puṣṭābhyām puṣṭaiḥ
Dativepuṣṭāya puṣṭābhyām puṣṭebhyaḥ
Ablativepuṣṭāt puṣṭābhyām puṣṭebhyaḥ
Genitivepuṣṭasya puṣṭayoḥ puṣṭānām
Locativepuṣṭe puṣṭayoḥ puṣṭeṣu

Compound puṣṭa -

Adverb -puṣṭam -puṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria