Declension table of puṣ_2

Deva

MasculineSingularDualPlural
Nominativepuṭ puṣau puṣaḥ
Vocativepuṭ puṣau puṣaḥ
Accusativepuṣam puṣau puṣaḥ
Instrumentalpuṣā puḍbhyām puḍbhiḥ
Dativepuṣe puḍbhyām puḍbhyaḥ
Ablativepuṣaḥ puḍbhyām puḍbhyaḥ
Genitivepuṣaḥ puṣoḥ puṣām
Locativepuṣi puṣoḥ puṭsu

Compound puṭ -

Adverb -puṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria