सुबन्तावली ?पुण्योद्यान

Roma

पुमान्एकद्विबहु
प्रथमापुण्योद्यानः पुण्योद्यानौ पुण्योद्यानाः
सम्बोधनम्पुण्योद्यान पुण्योद्यानौ पुण्योद्यानाः
द्वितीयापुण्योद्यानम् पुण्योद्यानौ पुण्योद्यानान्
तृतीयापुण्योद्यानेन पुण्योद्यानाभ्याम् पुण्योद्यानैः पुण्योद्यानेभिः
चतुर्थीपुण्योद्यानाय पुण्योद्यानाभ्याम् पुण्योद्यानेभ्यः
पञ्चमीपुण्योद्यानात् पुण्योद्यानाभ्याम् पुण्योद्यानेभ्यः
षष्ठीपुण्योद्यानस्य पुण्योद्यानयोः पुण्योद्यानानाम्
सप्तमीपुण्योद्याने पुण्योद्यानयोः पुण्योद्यानेषु

समास पुण्योद्यान

अव्यय ॰पुण्योद्यानम् ॰पुण्योद्यानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria