सुबन्तावली ?पुण्यवह

Roma

नपुंसकम्एकद्विबहु
प्रथमापुण्यवहम् पुण्यवहे पुण्यवहानि
सम्बोधनम्पुण्यवह पुण्यवहे पुण्यवहानि
द्वितीयापुण्यवहम् पुण्यवहे पुण्यवहानि
तृतीयापुण्यवहेन पुण्यवहाभ्याम् पुण्यवहैः
चतुर्थीपुण्यवहाय पुण्यवहाभ्याम् पुण्यवहेभ्यः
पञ्चमीपुण्यवहात् पुण्यवहाभ्याम् पुण्यवहेभ्यः
षष्ठीपुण्यवहस्य पुण्यवहयोः पुण्यवहानाम्
सप्तमीपुण्यवहे पुण्यवहयोः पुण्यवहेषु

समास पुण्यवह

अव्यय ॰पुण्यवहम् ॰पुण्यवहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria