Declension table of ?puṇyatarā

Deva

FeminineSingularDualPlural
Nominativepuṇyatarā puṇyatare puṇyatarāḥ
Vocativepuṇyatare puṇyatare puṇyatarāḥ
Accusativepuṇyatarām puṇyatare puṇyatarāḥ
Instrumentalpuṇyatarayā puṇyatarābhyām puṇyatarābhiḥ
Dativepuṇyatarāyai puṇyatarābhyām puṇyatarābhyaḥ
Ablativepuṇyatarāyāḥ puṇyatarābhyām puṇyatarābhyaḥ
Genitivepuṇyatarāyāḥ puṇyatarayoḥ puṇyatarāṇām
Locativepuṇyatarāyām puṇyatarayoḥ puṇyatarāsu

Adverb -puṇyataram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria