Declension table of puṇyatara

Deva

NeuterSingularDualPlural
Nominativepuṇyataram puṇyatare puṇyatarāṇi
Vocativepuṇyatara puṇyatare puṇyatarāṇi
Accusativepuṇyataram puṇyatare puṇyatarāṇi
Instrumentalpuṇyatareṇa puṇyatarābhyām puṇyataraiḥ
Dativepuṇyatarāya puṇyatarābhyām puṇyatarebhyaḥ
Ablativepuṇyatarāt puṇyatarābhyām puṇyatarebhyaḥ
Genitivepuṇyatarasya puṇyatarayoḥ puṇyatarāṇām
Locativepuṇyatare puṇyatarayoḥ puṇyatareṣu

Compound puṇyatara -

Adverb -puṇyataram -puṇyatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria