Declension table of ?puṇyatamā

Deva

FeminineSingularDualPlural
Nominativepuṇyatamā puṇyatame puṇyatamāḥ
Vocativepuṇyatame puṇyatame puṇyatamāḥ
Accusativepuṇyatamām puṇyatame puṇyatamāḥ
Instrumentalpuṇyatamayā puṇyatamābhyām puṇyatamābhiḥ
Dativepuṇyatamāyai puṇyatamābhyām puṇyatamābhyaḥ
Ablativepuṇyatamāyāḥ puṇyatamābhyām puṇyatamābhyaḥ
Genitivepuṇyatamāyāḥ puṇyatamayoḥ puṇyatamānām
Locativepuṇyatamāyām puṇyatamayoḥ puṇyatamāsu

Adverb -puṇyatamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria