Declension table of puṇyatama

Deva

NeuterSingularDualPlural
Nominativepuṇyatamam puṇyatame puṇyatamāni
Vocativepuṇyatama puṇyatame puṇyatamāni
Accusativepuṇyatamam puṇyatame puṇyatamāni
Instrumentalpuṇyatamena puṇyatamābhyām puṇyatamaiḥ
Dativepuṇyatamāya puṇyatamābhyām puṇyatamebhyaḥ
Ablativepuṇyatamāt puṇyatamābhyām puṇyatamebhyaḥ
Genitivepuṇyatamasya puṇyatamayoḥ puṇyatamānām
Locativepuṇyatame puṇyatamayoḥ puṇyatameṣu

Compound puṇyatama -

Adverb -puṇyatamam -puṇyatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria