Declension table of puṇyatama

Deva

MasculineSingularDualPlural
Nominativepuṇyatamaḥ puṇyatamau puṇyatamāḥ
Vocativepuṇyatama puṇyatamau puṇyatamāḥ
Accusativepuṇyatamam puṇyatamau puṇyatamān
Instrumentalpuṇyatamena puṇyatamābhyām puṇyatamaiḥ puṇyatamebhiḥ
Dativepuṇyatamāya puṇyatamābhyām puṇyatamebhyaḥ
Ablativepuṇyatamāt puṇyatamābhyām puṇyatamebhyaḥ
Genitivepuṇyatamasya puṇyatamayoḥ puṇyatamānām
Locativepuṇyatame puṇyatamayoḥ puṇyatameṣu

Compound puṇyatama -

Adverb -puṇyatamam -puṇyatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria