Declension table of puṇyastambha

Deva

MasculineSingularDualPlural
Nominativepuṇyastambhaḥ puṇyastambhau puṇyastambhāḥ
Vocativepuṇyastambha puṇyastambhau puṇyastambhāḥ
Accusativepuṇyastambham puṇyastambhau puṇyastambhān
Instrumentalpuṇyastambhena puṇyastambhābhyām puṇyastambhaiḥ puṇyastambhebhiḥ
Dativepuṇyastambhāya puṇyastambhābhyām puṇyastambhebhyaḥ
Ablativepuṇyastambhāt puṇyastambhābhyām puṇyastambhebhyaḥ
Genitivepuṇyastambhasya puṇyastambhayoḥ puṇyastambhānām
Locativepuṇyastambhe puṇyastambhayoḥ puṇyastambheṣu

Compound puṇyastambha -

Adverb -puṇyastambham -puṇyastambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria