Declension table of puṇyapāpa

Deva

NeuterSingularDualPlural
Nominativepuṇyapāpam puṇyapāpe puṇyapāpāni
Vocativepuṇyapāpa puṇyapāpe puṇyapāpāni
Accusativepuṇyapāpam puṇyapāpe puṇyapāpāni
Instrumentalpuṇyapāpena puṇyapāpābhyām puṇyapāpaiḥ
Dativepuṇyapāpāya puṇyapāpābhyām puṇyapāpebhyaḥ
Ablativepuṇyapāpāt puṇyapāpābhyām puṇyapāpebhyaḥ
Genitivepuṇyapāpasya puṇyapāpayoḥ puṇyapāpānām
Locativepuṇyapāpe puṇyapāpayoḥ puṇyapāpeṣu

Compound puṇyapāpa -

Adverb -puṇyapāpam -puṇyapāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria