Declension table of puṇyanagarī

Deva

FeminineSingularDualPlural
Nominativepuṇyanagarī puṇyanagaryau puṇyanagaryaḥ
Vocativepuṇyanagari puṇyanagaryau puṇyanagaryaḥ
Accusativepuṇyanagarīm puṇyanagaryau puṇyanagarīḥ
Instrumentalpuṇyanagaryā puṇyanagarībhyām puṇyanagarībhiḥ
Dativepuṇyanagaryai puṇyanagarībhyām puṇyanagarībhyaḥ
Ablativepuṇyanagaryāḥ puṇyanagarībhyām puṇyanagarībhyaḥ
Genitivepuṇyanagaryāḥ puṇyanagaryoḥ puṇyanagarīṇām
Locativepuṇyanagaryām puṇyanagaryoḥ puṇyanagarīṣu

Compound puṇyanagari - puṇyanagarī -

Adverb -puṇyanagari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria