Declension table of ?puṇyanāmnī

Deva

FeminineSingularDualPlural
Nominativepuṇyanāmnī puṇyanāmnyau puṇyanāmnyaḥ
Vocativepuṇyanāmni puṇyanāmnyau puṇyanāmnyaḥ
Accusativepuṇyanāmnīm puṇyanāmnyau puṇyanāmnīḥ
Instrumentalpuṇyanāmnyā puṇyanāmnībhyām puṇyanāmnībhiḥ
Dativepuṇyanāmnyai puṇyanāmnībhyām puṇyanāmnībhyaḥ
Ablativepuṇyanāmnyāḥ puṇyanāmnībhyām puṇyanāmnībhyaḥ
Genitivepuṇyanāmnyāḥ puṇyanāmnyoḥ puṇyanāmnīnām
Locativepuṇyanāmnyām puṇyanāmnyoḥ puṇyanāmnīṣu

Compound puṇyanāmni - puṇyanāmnī -

Adverb -puṇyanāmni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria