Declension table of puṇyanāma

Deva

NeuterSingularDualPlural
Nominativepuṇyanāmam puṇyanāme puṇyanāmāni
Vocativepuṇyanāma puṇyanāme puṇyanāmāni
Accusativepuṇyanāmam puṇyanāme puṇyanāmāni
Instrumentalpuṇyanāmena puṇyanāmābhyām puṇyanāmaiḥ
Dativepuṇyanāmāya puṇyanāmābhyām puṇyanāmebhyaḥ
Ablativepuṇyanāmāt puṇyanāmābhyām puṇyanāmebhyaḥ
Genitivepuṇyanāmasya puṇyanāmayoḥ puṇyanāmānām
Locativepuṇyanāme puṇyanāmayoḥ puṇyanāmeṣu

Compound puṇyanāma -

Adverb -puṇyanāmam -puṇyanāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria