Declension table of puṇyanāma

Deva

MasculineSingularDualPlural
Nominativepuṇyanāmaḥ puṇyanāmau puṇyanāmāḥ
Vocativepuṇyanāma puṇyanāmau puṇyanāmāḥ
Accusativepuṇyanāmam puṇyanāmau puṇyanāmān
Instrumentalpuṇyanāmena puṇyanāmābhyām puṇyanāmaiḥ puṇyanāmebhiḥ
Dativepuṇyanāmāya puṇyanāmābhyām puṇyanāmebhyaḥ
Ablativepuṇyanāmāt puṇyanāmābhyām puṇyanāmebhyaḥ
Genitivepuṇyanāmasya puṇyanāmayoḥ puṇyanāmānām
Locativepuṇyanāme puṇyanāmayoḥ puṇyanāmeṣu

Compound puṇyanāma -

Adverb -puṇyanāmam -puṇyanāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria