Declension table of ?puṇyamāna

Deva

NeuterSingularDualPlural
Nominativepuṇyamānam puṇyamāne puṇyamānāni
Vocativepuṇyamāna puṇyamāne puṇyamānāni
Accusativepuṇyamānam puṇyamāne puṇyamānāni
Instrumentalpuṇyamānena puṇyamānābhyām puṇyamānaiḥ
Dativepuṇyamānāya puṇyamānābhyām puṇyamānebhyaḥ
Ablativepuṇyamānāt puṇyamānābhyām puṇyamānebhyaḥ
Genitivepuṇyamānasya puṇyamānayoḥ puṇyamānānām
Locativepuṇyamāne puṇyamānayoḥ puṇyamāneṣu

Compound puṇyamāna -

Adverb -puṇyamānam -puṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria