Declension table of ?puṇyamāna

Deva

MasculineSingularDualPlural
Nominativepuṇyamānaḥ puṇyamānau puṇyamānāḥ
Vocativepuṇyamāna puṇyamānau puṇyamānāḥ
Accusativepuṇyamānam puṇyamānau puṇyamānān
Instrumentalpuṇyamānena puṇyamānābhyām puṇyamānaiḥ puṇyamānebhiḥ
Dativepuṇyamānāya puṇyamānābhyām puṇyamānebhyaḥ
Ablativepuṇyamānāt puṇyamānābhyām puṇyamānebhyaḥ
Genitivepuṇyamānasya puṇyamānayoḥ puṇyamānānām
Locativepuṇyamāne puṇyamānayoḥ puṇyamāneṣu

Compound puṇyamāna -

Adverb -puṇyamānam -puṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria