सुबन्तावली ?पुण्यलब्ध

Roma

नपुंसकम्एकद्विबहु
प्रथमापुण्यलब्धम् पुण्यलब्धे पुण्यलब्धानि
सम्बोधनम्पुण्यलब्ध पुण्यलब्धे पुण्यलब्धानि
द्वितीयापुण्यलब्धम् पुण्यलब्धे पुण्यलब्धानि
तृतीयापुण्यलब्धेन पुण्यलब्धाभ्याम् पुण्यलब्धैः
चतुर्थीपुण्यलब्धाय पुण्यलब्धाभ्याम् पुण्यलब्धेभ्यः
पञ्चमीपुण्यलब्धात् पुण्यलब्धाभ्याम् पुण्यलब्धेभ्यः
षष्ठीपुण्यलब्धस्य पुण्यलब्धयोः पुण्यलब्धानाम्
सप्तमीपुण्यलब्धे पुण्यलब्धयोः पुण्यलब्धेषु

समास पुण्यलब्ध

अव्यय ॰पुण्यलब्धम् ॰पुण्यलब्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria