सुबन्तावली ?पुण्यजनेश्वर

Roma

पुमान्एकद्विबहु
प्रथमापुण्यजनेश्वरः पुण्यजनेश्वरौ पुण्यजनेश्वराः
सम्बोधनम्पुण्यजनेश्वर पुण्यजनेश्वरौ पुण्यजनेश्वराः
द्वितीयापुण्यजनेश्वरम् पुण्यजनेश्वरौ पुण्यजनेश्वरान्
तृतीयापुण्यजनेश्वरेण पुण्यजनेश्वराभ्याम् पुण्यजनेश्वरैः पुण्यजनेश्वरेभिः
चतुर्थीपुण्यजनेश्वराय पुण्यजनेश्वराभ्याम् पुण्यजनेश्वरेभ्यः
पञ्चमीपुण्यजनेश्वरात् पुण्यजनेश्वराभ्याम् पुण्यजनेश्वरेभ्यः
षष्ठीपुण्यजनेश्वरस्य पुण्यजनेश्वरयोः पुण्यजनेश्वराणाम्
सप्तमीपुण्यजनेश्वरे पुण्यजनेश्वरयोः पुण्यजनेश्वरेषु

समास पुण्यजनेश्वर

अव्यय ॰पुण्यजनेश्वरम् ॰पुण्यजनेश्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria