सुबन्तावली ?पुण्यजला

Roma

स्त्रीएकद्विबहु
प्रथमापुण्यजला पुण्यजले पुण्यजलाः
सम्बोधनम्पुण्यजले पुण्यजले पुण्यजलाः
द्वितीयापुण्यजलाम् पुण्यजले पुण्यजलाः
तृतीयापुण्यजलया पुण्यजलाभ्याम् पुण्यजलाभिः
चतुर्थीपुण्यजलायै पुण्यजलाभ्याम् पुण्यजलाभ्यः
पञ्चमीपुण्यजलायाः पुण्यजलाभ्याम् पुण्यजलाभ्यः
षष्ठीपुण्यजलायाः पुण्यजलयोः पुण्यजलानाम्
सप्तमीपुण्यजलायाम् पुण्यजलयोः पुण्यजलासु

अव्यय ॰पुण्यजलम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria