सुबन्तावली ?पुण्यजल

Roma

नपुंसकम्एकद्विबहु
प्रथमापुण्यजलम् पुण्यजले पुण्यजलानि
सम्बोधनम्पुण्यजल पुण्यजले पुण्यजलानि
द्वितीयापुण्यजलम् पुण्यजले पुण्यजलानि
तृतीयापुण्यजलेन पुण्यजलाभ्याम् पुण्यजलैः
चतुर्थीपुण्यजलाय पुण्यजलाभ्याम् पुण्यजलेभ्यः
पञ्चमीपुण्यजलात् पुण्यजलाभ्याम् पुण्यजलेभ्यः
षष्ठीपुण्यजलस्य पुण्यजलयोः पुण्यजलानाम्
सप्तमीपुण्यजले पुण्यजलयोः पुण्यजलेषु

समास पुण्यजल

अव्यय ॰पुण्यजलम् ॰पुण्यजलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria