Declension table of puṇyabhūmi

Deva

FeminineSingularDualPlural
Nominativepuṇyabhūmiḥ puṇyabhūmī puṇyabhūmayaḥ
Vocativepuṇyabhūme puṇyabhūmī puṇyabhūmayaḥ
Accusativepuṇyabhūmim puṇyabhūmī puṇyabhūmīḥ
Instrumentalpuṇyabhūmyā puṇyabhūmibhyām puṇyabhūmibhiḥ
Dativepuṇyabhūmyai puṇyabhūmaye puṇyabhūmibhyām puṇyabhūmibhyaḥ
Ablativepuṇyabhūmyāḥ puṇyabhūmeḥ puṇyabhūmibhyām puṇyabhūmibhyaḥ
Genitivepuṇyabhūmyāḥ puṇyabhūmeḥ puṇyabhūmyoḥ puṇyabhūmīnām
Locativepuṇyabhūmyām puṇyabhūmau puṇyabhūmyoḥ puṇyabhūmiṣu

Compound puṇyabhūmi -

Adverb -puṇyabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria