Declension table of puṇyabhājinīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | puṇyabhājinī | puṇyabhājinyau | puṇyabhājinyaḥ |
Vocative | puṇyabhājini | puṇyabhājinyau | puṇyabhājinyaḥ |
Accusative | puṇyabhājinīm | puṇyabhājinyau | puṇyabhājinīḥ |
Instrumental | puṇyabhājinyā | puṇyabhājinībhyām | puṇyabhājinībhiḥ |
Dative | puṇyabhājinyai | puṇyabhājinībhyām | puṇyabhājinībhyaḥ |
Ablative | puṇyabhājinyāḥ | puṇyabhājinībhyām | puṇyabhājinībhyaḥ |
Genitive | puṇyabhājinyāḥ | puṇyabhājinyoḥ | puṇyabhājinīnām |
Locative | puṇyabhājinyām | puṇyabhājinyoḥ | puṇyabhājinīṣu |