Declension table of puṇyabhājin

Deva

NeuterSingularDualPlural
Nominativepuṇyabhāji puṇyabhājinī puṇyabhājīni
Vocativepuṇyabhājin puṇyabhāji puṇyabhājinī puṇyabhājīni
Accusativepuṇyabhāji puṇyabhājinī puṇyabhājīni
Instrumentalpuṇyabhājinā puṇyabhājibhyām puṇyabhājibhiḥ
Dativepuṇyabhājine puṇyabhājibhyām puṇyabhājibhyaḥ
Ablativepuṇyabhājinaḥ puṇyabhājibhyām puṇyabhājibhyaḥ
Genitivepuṇyabhājinaḥ puṇyabhājinoḥ puṇyabhājinām
Locativepuṇyabhājini puṇyabhājinoḥ puṇyabhājiṣu

Compound puṇyabhāji -

Adverb -puṇyabhāji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria