Declension table of puṇyabhāj

Deva

MasculineSingularDualPlural
Nominativepuṇyabhāk puṇyabhājau puṇyabhājaḥ
Vocativepuṇyabhāk puṇyabhājau puṇyabhājaḥ
Accusativepuṇyabhājam puṇyabhājau puṇyabhājaḥ
Instrumentalpuṇyabhājā puṇyabhāgbhyām puṇyabhāgbhiḥ
Dativepuṇyabhāje puṇyabhāgbhyām puṇyabhāgbhyaḥ
Ablativepuṇyabhājaḥ puṇyabhāgbhyām puṇyabhāgbhyaḥ
Genitivepuṇyabhājaḥ puṇyabhājoḥ puṇyabhājām
Locativepuṇyabhāji puṇyabhājoḥ puṇyabhākṣu

Compound puṇyabhāk -

Adverb -puṇyabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria