Declension table of ?puṇtavatī

Deva

FeminineSingularDualPlural
Nominativepuṇtavatī puṇtavatyau puṇtavatyaḥ
Vocativepuṇtavati puṇtavatyau puṇtavatyaḥ
Accusativepuṇtavatīm puṇtavatyau puṇtavatīḥ
Instrumentalpuṇtavatyā puṇtavatībhyām puṇtavatībhiḥ
Dativepuṇtavatyai puṇtavatībhyām puṇtavatībhyaḥ
Ablativepuṇtavatyāḥ puṇtavatībhyām puṇtavatībhyaḥ
Genitivepuṇtavatyāḥ puṇtavatyoḥ puṇtavatīnām
Locativepuṇtavatyām puṇtavatyoḥ puṇtavatīṣu

Compound puṇtavati - puṇtavatī -

Adverb -puṇtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria