Declension table of ?puṇtavat

Deva

MasculineSingularDualPlural
Nominativepuṇtavān puṇtavantau puṇtavantaḥ
Vocativepuṇtavan puṇtavantau puṇtavantaḥ
Accusativepuṇtavantam puṇtavantau puṇtavataḥ
Instrumentalpuṇtavatā puṇtavadbhyām puṇtavadbhiḥ
Dativepuṇtavate puṇtavadbhyām puṇtavadbhyaḥ
Ablativepuṇtavataḥ puṇtavadbhyām puṇtavadbhyaḥ
Genitivepuṇtavataḥ puṇtavatoḥ puṇtavatām
Locativepuṇtavati puṇtavatoḥ puṇtavatsu

Compound puṇtavat -

Adverb -puṇtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria