Declension table of ?puṇta

Deva

NeuterSingularDualPlural
Nominativepuṇtam puṇte puṇtāni
Vocativepuṇta puṇte puṇtāni
Accusativepuṇtam puṇte puṇtāni
Instrumentalpuṇtena puṇtābhyām puṇtaiḥ
Dativepuṇtāya puṇtābhyām puṇtebhyaḥ
Ablativepuṇtāt puṇtābhyām puṇtebhyaḥ
Genitivepuṇtasya puṇtayoḥ puṇtānām
Locativepuṇte puṇtayoḥ puṇteṣu

Compound puṇta -

Adverb -puṇtam -puṇtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria