Declension table of ?puṇamāna

Deva

NeuterSingularDualPlural
Nominativepuṇamānam puṇamāne puṇamānāni
Vocativepuṇamāna puṇamāne puṇamānāni
Accusativepuṇamānam puṇamāne puṇamānāni
Instrumentalpuṇamānena puṇamānābhyām puṇamānaiḥ
Dativepuṇamānāya puṇamānābhyām puṇamānebhyaḥ
Ablativepuṇamānāt puṇamānābhyām puṇamānebhyaḥ
Genitivepuṇamānasya puṇamānayoḥ puṇamānānām
Locativepuṇamāne puṇamānayoḥ puṇamāneṣu

Compound puṇamāna -

Adverb -puṇamānam -puṇamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria