Declension table of ?puṇṭitavat

Deva

NeuterSingularDualPlural
Nominativepuṇṭitavat puṇṭitavantī puṇṭitavatī puṇṭitavanti
Vocativepuṇṭitavat puṇṭitavantī puṇṭitavatī puṇṭitavanti
Accusativepuṇṭitavat puṇṭitavantī puṇṭitavatī puṇṭitavanti
Instrumentalpuṇṭitavatā puṇṭitavadbhyām puṇṭitavadbhiḥ
Dativepuṇṭitavate puṇṭitavadbhyām puṇṭitavadbhyaḥ
Ablativepuṇṭitavataḥ puṇṭitavadbhyām puṇṭitavadbhyaḥ
Genitivepuṇṭitavataḥ puṇṭitavatoḥ puṇṭitavatām
Locativepuṇṭitavati puṇṭitavatoḥ puṇṭitavatsu

Adverb -puṇṭitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria