Declension table of ?puṇṭita

Deva

NeuterSingularDualPlural
Nominativepuṇṭitam puṇṭite puṇṭitāni
Vocativepuṇṭita puṇṭite puṇṭitāni
Accusativepuṇṭitam puṇṭite puṇṭitāni
Instrumentalpuṇṭitena puṇṭitābhyām puṇṭitaiḥ
Dativepuṇṭitāya puṇṭitābhyām puṇṭitebhyaḥ
Ablativepuṇṭitāt puṇṭitābhyām puṇṭitebhyaḥ
Genitivepuṇṭitasya puṇṭitayoḥ puṇṭitānām
Locativepuṇṭite puṇṭitayoḥ puṇṭiteṣu

Compound puṇṭita -

Adverb -puṇṭitam -puṇṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria